कृदन्तरूपाणि - दुस् + लुण्ड् - लुडिँ स्तेये इत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लुण्डनम्
अनीयर्
दुर्लुण्डनीयः - दुर्लुण्डनीया
ण्वुल्
दुर्लुण्डकः - दुर्लुण्डिका
तुमुँन्
दुर्लुण्डितुम्
तव्य
दुर्लुण्डितव्यः - दुर्लुण्डितव्या
तृच्
दुर्लुण्डिता - दुर्लुण्डित्री
ल्यप्
दुर्लुण्ड्य
क्तवतुँ
दुर्लुण्डितवान् - दुर्लुण्डितवती
क्त
दुर्लुण्डितः - दुर्लुण्डिता
शतृँ
दुर्लुण्डन् - दुर्लुण्डन्ती
ण्यत्
दुर्लुण्ड्यः - दुर्लुण्ड्या
घञ्
दुर्लुण्डः
दुर्लुण्डः - दुर्लुण्डा
दुर्लुण्डा


सनादि प्रत्ययाः

उपसर्गाः