कृदन्तरूपाणि - सम् + मा + णिच्+सन् - माङ् माने - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमापयिषणम् / संमिमापयिषणम्
अनीयर्
सम्मिमापयिषणीयः / संमिमापयिषणीयः - सम्मिमापयिषणीया / संमिमापयिषणीया
ण्वुल्
सम्मिमापयिषकः / संमिमापयिषकः - सम्मिमापयिषिका / संमिमापयिषिका
तुमुँन्
सम्मिमापयिषितुम् / संमिमापयिषितुम्
तव्य
सम्मिमापयिषितव्यः / संमिमापयिषितव्यः - सम्मिमापयिषितव्या / संमिमापयिषितव्या
तृच्
सम्मिमापयिषिता / संमिमापयिषिता - सम्मिमापयिषित्री / संमिमापयिषित्री
ल्यप्
सम्मिमापयिष्य / संमिमापयिष्य
क्तवतुँ
सम्मिमापयिषितवान् / संमिमापयिषितवान् - सम्मिमापयिषितवती / संमिमापयिषितवती
क्त
सम्मिमापयिषितः / संमिमापयिषितः - सम्मिमापयिषिता / संमिमापयिषिता
शतृँ
सम्मिमापयिषन् / संमिमापयिषन् - सम्मिमापयिषन्ती / संमिमापयिषन्ती
शानच्
सम्मिमापयिषमाणः / संमिमापयिषमाणः - सम्मिमापयिषमाणा / संमिमापयिषमाणा
यत्
सम्मिमापयिष्यः / संमिमापयिष्यः - सम्मिमापयिष्या / संमिमापयिष्या
अच्
सम्मिमापयिषः / संमिमापयिषः - सम्मिमापयिषा - संमिमापयिषा
घञ्
सम्मिमापयिषः / संमिमापयिषः
सम्मिमापयिषः / संमिमापयिषः - सम्मिमापयिषा / संमिमापयिषा
सम्मिमापयिषा / संमिमापयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः