कृदन्तरूपाणि - अभि + मा + णिच्+सन् - माङ् माने - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमिमापयिषणम्
अनीयर्
अभिमिमापयिषणीयः - अभिमिमापयिषणीया
ण्वुल्
अभिमिमापयिषकः - अभिमिमापयिषिका
तुमुँन्
अभिमिमापयिषितुम्
तव्य
अभिमिमापयिषितव्यः - अभिमिमापयिषितव्या
तृच्
अभिमिमापयिषिता - अभिमिमापयिषित्री
ल्यप्
अभिमिमापयिष्य
क्तवतुँ
अभिमिमापयिषितवान् - अभिमिमापयिषितवती
क्त
अभिमिमापयिषितः - अभिमिमापयिषिता
शतृँ
अभिमिमापयिषन् - अभिमिमापयिषन्ती
शानच्
अभिमिमापयिषमाणः - अभिमिमापयिषमाणा
यत्
अभिमिमापयिष्यः - अभिमिमापयिष्या
अच्
अभिमिमापयिषः - अभिमिमापयिषा
घञ्
अभिमिमापयिषः
अभिमिमापयिषः - अभिमिमापयिषा
अभिमिमापयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः