कृदन्तरूपाणि - दुर् + मा + णिच्+सन् - माङ् माने - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मिमापयिषणम्
अनीयर्
दुर्मिमापयिषणीयः - दुर्मिमापयिषणीया
ण्वुल्
दुर्मिमापयिषकः - दुर्मिमापयिषिका
तुमुँन्
दुर्मिमापयिषितुम्
तव्य
दुर्मिमापयिषितव्यः - दुर्मिमापयिषितव्या
तृच्
दुर्मिमापयिषिता - दुर्मिमापयिषित्री
ल्यप्
दुर्मिमापयिष्य
क्तवतुँ
दुर्मिमापयिषितवान् - दुर्मिमापयिषितवती
क्त
दुर्मिमापयिषितः - दुर्मिमापयिषिता
शतृँ
दुर्मिमापयिषन् - दुर्मिमापयिषन्ती
शानच्
दुर्मिमापयिषमाणः - दुर्मिमापयिषमाणा
यत्
दुर्मिमापयिष्यः - दुर्मिमापयिष्या
अच्
दुर्मिमापयिषः - दुर्मिमापयिषा
घञ्
दुर्मिमापयिषः
दुर्मिमापयिषः - दुर्मिमापयिषा
दुर्मिमापयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः