कृदन्तरूपाणि - सम् + मा + सन् - माङ् माने - दिवादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मित्सनम् / संमित्सनम्
अनीयर्
सम्मित्सनीयः / संमित्सनीयः - सम्मित्सनीया / संमित्सनीया
ण्वुल्
सम्मित्सकः / संमित्सकः - सम्मित्सिका / संमित्सिका
तुमुँन्
सम्मित्सितुम् / संमित्सितुम्
तव्य
सम्मित्सितव्यः / संमित्सितव्यः - सम्मित्सितव्या / संमित्सितव्या
तृच्
सम्मित्सिता / संमित्सिता - सम्मित्सित्री / संमित्सित्री
ल्यप्
सम्मित्स्य / संमित्स्य
क्तवतुँ
सम्मित्सितवान् / संमित्सितवान् - सम्मित्सितवती / संमित्सितवती
क्त
सम्मित्सितः / संमित्सितः - सम्मित्सिता / संमित्सिता
शानच्
सम्मित्समानः / संमित्समानः - सम्मित्समाना / संमित्समाना
यत्
सम्मित्स्यः / संमित्स्यः - सम्मित्स्या / संमित्स्या
अच्
सम्मित्सः / संमित्सः - सम्मित्सा - संमित्सा
घञ्
सम्मित्सः / संमित्सः
सम्मित्सः / संमित्सः - सम्मित्सा / संमित्सा
सम्मित्सा / संमित्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः