कृदन्तरूपाणि - सम् + प्र + ईर् - ईरँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रेरणम् / संप्रेरणम्
अनीयर्
सम्प्रेरणीयः / संप्रेरणीयः - सम्प्रेरणीया / संप्रेरणीया
ण्वुल्
सम्प्रेरकः / संप्रेरकः - सम्प्रेरिका / संप्रेरिका
तुमुँन्
सम्प्रेरयितुम् / संप्रेरयितुम् / सम्प्रेरितुम् / संप्रेरितुम्
तव्य
सम्प्रेरयितव्यः / संप्रेरयितव्यः / सम्प्रेरितव्यः / संप्रेरितव्यः - सम्प्रेरयितव्या / संप्रेरयितव्या / सम्प्रेरितव्या / संप्रेरितव्या
तृच्
सम्प्रेरयिता / संप्रेरयिता / सम्प्रेरिता / संप्रेरिता - सम्प्रेरयित्री / संप्रेरयित्री / सम्प्रेरित्री / संप्रेरित्री
ल्यप्
सम्प्रेर्य / संप्रेर्य
क्तवतुँ
सम्प्रेरितवान् / संप्रेरितवान् - सम्प्रेरितवती / संप्रेरितवती
क्त
सम्प्रेरितः / संप्रेरितः - सम्प्रेरिता / संप्रेरिता
शतृँ
सम्प्रेरयन् / संप्रेरयन् / सम्प्रेरन् / संप्रेरन् - सम्प्रेरयन्ती / संप्रेरयन्ती / सम्प्रेरन्ती / संप्रेरन्ती
शानच्
सम्प्रेरयमाणः / संप्रेरयमाणः / सम्प्रेरमाणः / संप्रेरमाणः - सम्प्रेरयमाणा / संप्रेरयमाणा / सम्प्रेरमाणा / संप्रेरमाणा
यत्
सम्प्रेर्यः / संप्रेर्यः - सम्प्रेर्या / संप्रेर्या
ण्यत्
सम्प्रेर्यः / संप्रेर्यः - सम्प्रेर्या / संप्रेर्या
अच्
सम्प्रेरः / संप्रेरः - सम्प्रेरा - संप्रेरा
घञ्
सम्प्रेरः / संप्रेरः
सम्प्रेरः / संप्रेरः - सम्प्रेरा / संप्रेरा
सम्प्रेरा / संप्रेरा
युच्
सम्प्रेरणा / संप्रेरणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः