कृदन्तरूपाणि - अव + ईर् - ईरँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवेरणम्
अनीयर्
अवेरणीयः - अवेरणीया
ण्वुल्
अवेरकः - अवेरिका
तुमुँन्
अवेरयितुम् / अवेरितुम्
तव्य
अवेरयितव्यः / अवेरितव्यः - अवेरयितव्या / अवेरितव्या
तृच्
अवेरयिता / अवेरिता - अवेरयित्री / अवेरित्री
ल्यप्
अवेर्य
क्तवतुँ
अवेरितवान् - अवेरितवती
क्त
अवेरितः - अवेरिता
शतृँ
अवेरयन् / अवेरन् - अवेरयन्ती / अवेरन्ती
शानच्
अवेरयमाणः / अवेरमाणः - अवेरयमाणा / अवेरमाणा
यत्
अवेर्यः - अवेर्या
ण्यत्
अवेर्यः - अवेर्या
अच्
अवेरः - अवेरा
घञ्
अवेरः
अवेरः - अवेरा
अवेरा
युच्
अवेरणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः