कृदन्तरूपाणि - प्र + ईर् - ईरँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रेरणम्
अनीयर्
प्रेरणीयः - प्रेरणीया
ण्वुल्
प्रेरकः - प्रेरिका
तुमुँन्
प्रेरयितुम् / प्रेरितुम्
तव्य
प्रेरयितव्यः / प्रेरितव्यः - प्रेरयितव्या / प्रेरितव्या
तृच्
प्रेरयिता / प्रेरिता - प्रेरयित्री / प्रेरित्री
ल्यप्
प्रेर्य
क्तवतुँ
प्रेरितवान् - प्रेरितवती
क्त
प्रेरितः - प्रेरिता
शतृँ
प्रेरयन् / प्रेरन् - प्रेरयन्ती / प्रेरन्ती
शानच्
प्रेरयमाणः / प्रेरमाणः - प्रेरयमाणा / प्रेरमाणा
यत्
प्रेर्यः - प्रेर्या
ण्यत्
प्रेर्यः - प्रेर्या
अच्
प्रेरः - प्रेरा
घञ्
प्रेरः
प्रेरः - प्रेरा
प्रेरा
युच्
प्रेरणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः