कृदन्तरूपाणि - सम् + प्र + ईर् - ईरँ गतौ कम्पने च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रेरणम् / संप्रेरणम्
अनीयर्
सम्प्रेरणीयः / संप्रेरणीयः - सम्प्रेरणीया / संप्रेरणीया
ण्वुल्
सम्प्रेरकः / संप्रेरकः - सम्प्रेरिका / संप्रेरिका
तुमुँन्
सम्प्रेरितुम् / संप्रेरितुम्
तव्य
सम्प्रेरितव्यः / संप्रेरितव्यः - सम्प्रेरितव्या / संप्रेरितव्या
तृच्
सम्प्रेरिता / संप्रेरिता - सम्प्रेरित्री / संप्रेरित्री
ल्यप्
सम्प्रेर्य / संप्रेर्य
क्तवतुँ
सम्प्रेरितवान् / संप्रेरितवान् - सम्प्रेरितवती / संप्रेरितवती
क्त
सम्प्रेरितः / संप्रेरितः - सम्प्रेरिता / संप्रेरिता
शानच्
सम्प्रेराणः / संप्रेराणः - सम्प्रेराणा / संप्रेराणा
ण्यत्
सम्प्रेर्यः / संप्रेर्यः - सम्प्रेर्या / संप्रेर्या
घञ्
सम्प्रेरः / संप्रेरः
सम्प्रेरः / संप्रेरः - सम्प्रेरा / संप्रेरा
सम्प्रेरा / संप्रेरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः