कृदन्तरूपाणि - सम् + प्र + ईर् + णिच्+सन् - ईरँ गतौ कम्पने च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रेरिरयिषणम् / संप्रेरिरयिषणम्
अनीयर्
सम्प्रेरिरयिषणीयः / संप्रेरिरयिषणीयः - सम्प्रेरिरयिषणीया / संप्रेरिरयिषणीया
ण्वुल्
सम्प्रेरिरयिषकः / संप्रेरिरयिषकः - सम्प्रेरिरयिषिका / संप्रेरिरयिषिका
तुमुँन्
सम्प्रेरिरयिषितुम् / संप्रेरिरयिषितुम्
तव्य
सम्प्रेरिरयिषितव्यः / संप्रेरिरयिषितव्यः - सम्प्रेरिरयिषितव्या / संप्रेरिरयिषितव्या
तृच्
सम्प्रेरिरयिषिता / संप्रेरिरयिषिता - सम्प्रेरिरयिषित्री / संप्रेरिरयिषित्री
ल्यप्
सम्प्रेरिरयिष्य / संप्रेरिरयिष्य
क्तवतुँ
सम्प्रेरिरयिषितवान् / संप्रेरिरयिषितवान् - सम्प्रेरिरयिषितवती / संप्रेरिरयिषितवती
क्त
सम्प्रेरिरयिषितः / संप्रेरिरयिषितः - सम्प्रेरिरयिषिता / संप्रेरिरयिषिता
शतृँ
सम्प्रेरिरयिषन् / संप्रेरिरयिषन् - सम्प्रेरिरयिषन्ती / संप्रेरिरयिषन्ती
शानच्
सम्प्रेरिरयिषमाणः / संप्रेरिरयिषमाणः - सम्प्रेरिरयिषमाणा / संप्रेरिरयिषमाणा
यत्
सम्प्रेरिरयिष्यः / संप्रेरिरयिष्यः - सम्प्रेरिरयिष्या / संप्रेरिरयिष्या
अच्
सम्प्रेरिरयिषः / संप्रेरिरयिषः - सम्प्रेरिरयिषा - संप्रेरिरयिषा
घञ्
सम्प्रेरिरयिषः / संप्रेरिरयिषः
सम्प्रेरिरयिषा / संप्रेरिरयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः