कृदन्तरूपाणि - सम् + ईर् + णिच्+सन् - ईरँ गतौ कम्पने च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समीरिरयिषणम्
अनीयर्
समीरिरयिषणीयः - समीरिरयिषणीया
ण्वुल्
समीरिरयिषकः - समीरिरयिषिका
तुमुँन्
समीरिरयिषितुम्
तव्य
समीरिरयिषितव्यः - समीरिरयिषितव्या
तृच्
समीरिरयिषिता - समीरिरयिषित्री
ल्यप्
समीरिरयिष्य
क्तवतुँ
समीरिरयिषितवान् - समीरिरयिषितवती
क्त
समीरिरयिषितः - समीरिरयिषिता
शतृँ
समीरिरयिषन् - समीरिरयिषन्ती
शानच्
समीरिरयिषमाणः - समीरिरयिषमाणा
यत्
समीरिरयिष्यः - समीरिरयिष्या
अच्
समीरिरयिषः - समीरिरयिषा
घञ्
समीरिरयिषः
समीरिरयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः