कृदन्तरूपाणि - ईर् + णिच्+सन् - ईरँ गतौ कम्पने च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ईरिरयिषणम्
अनीयर्
ईरिरयिषणीयः - ईरिरयिषणीया
ण्वुल्
ईरिरयिषकः - ईरिरयिषिका
तुमुँन्
ईरिरयिषितुम्
तव्य
ईरिरयिषितव्यः - ईरिरयिषितव्या
तृच्
ईरिरयिषिता - ईरिरयिषित्री
क्त्वा
ईरिरयिषित्वा
क्तवतुँ
ईरिरयिषितवान् - ईरिरयिषितवती
क्त
ईरिरयिषितः - ईरिरयिषिता
शतृँ
ईरिरयिषन् - ईरिरयिषन्ती
शानच्
ईरिरयिषमाणः - ईरिरयिषमाणा
यत्
ईरिरयिष्यः - ईरिरयिष्या
अच्
ईरिरयिषः - ईरिरयिषा
घञ्
ईरिरयिषः
ईरिरयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः