कृदन्तरूपाणि - सम् + नू + सन् - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नुनूषणम् / संनुनूषणम्
अनीयर्
सन्नुनूषणीयः / संनुनूषणीयः - सन्नुनूषणीया / संनुनूषणीया
ण्वुल्
सन्नुनूषकः / संनुनूषकः - सन्नुनूषिका / संनुनूषिका
तुमुँन्
सन्नुनूषितुम् / संनुनूषितुम्
तव्य
सन्नुनूषितव्यः / संनुनूषितव्यः - सन्नुनूषितव्या / संनुनूषितव्या
तृच्
सन्नुनूषिता / संनुनूषिता - सन्नुनूषित्री / संनुनूषित्री
ल्यप्
सन्नुनूष्य / संनुनूष्य
क्तवतुँ
सन्नुनूषितवान् / संनुनूषितवान् - सन्नुनूषितवती / संनुनूषितवती
क्त
सन्नुनूषितः / संनुनूषितः - सन्नुनूषिता / संनुनूषिता
शतृँ
सन्नुनूषन् / संनुनूषन् - सन्नुनूषन्ती / संनुनूषन्ती
यत्
सन्नुनूष्यः / संनुनूष्यः - सन्नुनूष्या / संनुनूष्या
अच्
सन्नुनूषः / संनुनूषः - सन्नुनूषा - संनुनूषा
घञ्
सन्नुनूषः / संनुनूषः
सन्नुनूषा / संनुनूषा


सनादि प्रत्ययाः

उपसर्गाः