कृदन्तरूपाणि - सम् + नू + यङ् - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नोनूयनम् / संनोनूयनम्
अनीयर्
सन्नोनूयनीयः / संनोनूयनीयः - सन्नोनूयनीया / संनोनूयनीया
ण्वुल्
सन्नोनूयकः / संनोनूयकः - सन्नोनूयिका / संनोनूयिका
तुमुँन्
सन्नोनूयितुम् / संनोनूयितुम्
तव्य
सन्नोनूयितव्यः / संनोनूयितव्यः - सन्नोनूयितव्या / संनोनूयितव्या
तृच्
सन्नोनूयिता / संनोनूयिता - सन्नोनूयित्री / संनोनूयित्री
ल्यप्
सन्नोनूय्य / संनोनूय्य
क्तवतुँ
सन्नोनूयितवान् / संनोनूयितवान् - सन्नोनूयितवती / संनोनूयितवती
क्त
सन्नोनूयितः / संनोनूयितः - सन्नोनूयिता / संनोनूयिता
शानच्
सन्नोनूयमानः / संनोनूयमानः - सन्नोनूयमाना / संनोनूयमाना
यत्
सन्नोनूय्यः / संनोनूय्यः - सन्नोनूय्या / संनोनूय्या
घञ्
सन्नोनूयः / संनोनूयः
सन्नोनूया / संनोनूया


सनादि प्रत्ययाः

उपसर्गाः