कृदन्तरूपाणि - सम् + नू + णिच् - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नावनम् / संनावनम्
अनीयर्
सन्नावनीयः / संनावनीयः - सन्नावनीया / संनावनीया
ण्वुल्
सन्नावकः / संनावकः - सन्नाविका / संनाविका
तुमुँन्
सन्नावयितुम् / संनावयितुम्
तव्य
सन्नावयितव्यः / संनावयितव्यः - सन्नावयितव्या / संनावयितव्या
तृच्
सन्नावयिता / संनावयिता - सन्नावयित्री / संनावयित्री
ल्यप्
सन्नाव्य / संनाव्य
क्तवतुँ
सन्नावितवान् / संनावितवान् - सन्नावितवती / संनावितवती
क्त
सन्नावितः / संनावितः - सन्नाविता / संनाविता
शतृँ
सन्नावयन् / संनावयन् - सन्नावयन्ती / संनावयन्ती
शानच्
सन्नावयमानः / संनावयमानः - सन्नावयमाना / संनावयमाना
यत्
सन्नाव्यः / संनाव्यः - सन्नाव्या / संनाव्या
अच्
सन्नावः / संनावः - सन्नावा - संनावा
युच्
सन्नावना / संनावना


सनादि प्रत्ययाः

उपसर्गाः