कृदन्तरूपाणि - सम् + ध्यै - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्यानम् / संध्यानम्
अनीयर्
सन्ध्यानीयः / संध्यानीयः - सन्ध्यानीया / संध्यानीया
ण्वुल्
सन्ध्यायकः / संध्यायकः - सन्ध्यायिका / संध्यायिका
तुमुँन्
सन्ध्यातुम् / संध्यातुम्
तव्य
सन्ध्यातव्यः / संध्यातव्यः - सन्ध्यातव्या / संध्यातव्या
तृच्
सन्ध्याता / संध्याता - सन्ध्यात्री / संध्यात्री
ल्यप्
सन्ध्याय / संध्याय
क्तवतुँ
सन्ध्यातवान् / संध्यातवान् - सन्ध्यातवती / संध्यातवती
क्त
सन्ध्यातः / संध्यातः - सन्ध्याता / संध्याता
शतृँ
सन्ध्यायन् / संध्यायन् - सन्ध्यायन्ती / संध्यायन्ती
यत्
सन्ध्येयः / संध्येयः - सन्ध्येया / संध्येया
घञ्
सन्ध्यायः / संध्यायः
सन्ध्यः / संध्यः - सन्ध्या / संध्या
अङ्
सन्ध्या / संध्या


सनादि प्रत्ययाः

उपसर्गाः