कृदन्तरूपाणि - अभि + ध्यै - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्यानम्
अनीयर्
अभिध्यानीयः - अभिध्यानीया
ण्वुल्
अभिध्यायकः - अभिध्यायिका
तुमुँन्
अभिध्यातुम्
तव्य
अभिध्यातव्यः - अभिध्यातव्या
तृच्
अभिध्याता - अभिध्यात्री
ल्यप्
अभिध्याय
क्तवतुँ
अभिध्यातवान् - अभिध्यातवती
क्त
अभिध्यातः - अभिध्याता
शतृँ
अभिध्यायन् - अभिध्यायन्ती
यत्
अभिध्येयः - अभिध्येया
घञ्
अभिध्यायः
अभिध्यः - अभिध्या
अङ्
अभिध्या


सनादि प्रत्ययाः

उपसर्गाः