कृदन्तरूपाणि - परि + ध्यै - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्यानम्
अनीयर्
परिध्यानीयः - परिध्यानीया
ण्वुल्
परिध्यायकः - परिध्यायिका
तुमुँन्
परिध्यातुम्
तव्य
परिध्यातव्यः - परिध्यातव्या
तृच्
परिध्याता - परिध्यात्री
ल्यप्
परिध्याय
क्तवतुँ
परिध्यातवान् - परिध्यातवती
क्त
परिध्यातः - परिध्याता
शतृँ
परिध्यायन् - परिध्यायन्ती
यत्
परिध्येयः - परिध्येया
घञ्
परिध्यायः
परिध्यः - परिध्या
अङ्
परिध्या


सनादि प्रत्ययाः

उपसर्गाः