कृदन्तरूपाणि - प्रति + ध्यै - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्यानम्
अनीयर्
प्रतिध्यानीयः - प्रतिध्यानीया
ण्वुल्
प्रतिध्यायकः - प्रतिध्यायिका
तुमुँन्
प्रतिध्यातुम्
तव्य
प्रतिध्यातव्यः - प्रतिध्यातव्या
तृच्
प्रतिध्याता - प्रतिध्यात्री
ल्यप्
प्रतिध्याय
क्तवतुँ
प्रतिध्यातवान् - प्रतिध्यातवती
क्त
प्रतिध्यातः - प्रतिध्याता
शतृँ
प्रतिध्यायन् - प्रतिध्यायन्ती
यत्
प्रतिध्येयः - प्रतिध्येया
घञ्
प्रतिध्यायः
प्रतिध्यः - प्रतिध्या
अङ्
प्रतिध्या


सनादि प्रत्ययाः

उपसर्गाः