कृदन्तरूपाणि - सम् + द्राख् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्राखणम् / संद्राखणम्
अनीयर्
सन्द्राखणीयः / संद्राखणीयः - सन्द्राखणीया / संद्राखणीया
ण्वुल्
सन्द्राखकः / संद्राखकः - सन्द्राखिका / संद्राखिका
तुमुँन्
सन्द्राखितुम् / संद्राखितुम्
तव्य
सन्द्राखितव्यः / संद्राखितव्यः - सन्द्राखितव्या / संद्राखितव्या
तृच्
सन्द्राखिता / संद्राखिता - सन्द्राखित्री / संद्राखित्री
ल्यप्
सन्द्राख्य / संद्राख्य
क्तवतुँ
सन्द्राखितवान् / संद्राखितवान् - सन्द्राखितवती / संद्राखितवती
क्त
सन्द्राखितः / संद्राखितः - सन्द्राखिता / संद्राखिता
शतृँ
सन्द्राखन् / संद्राखन् - सन्द्राखन्ती / संद्राखन्ती
ण्यत्
सन्द्राख्यः / संद्राख्यः - सन्द्राख्या / संद्राख्या
अच्
सन्द्राखः / संद्राखः - सन्द्राखा - संद्राखा
घञ्
सन्द्राखः / संद्राखः
सन्द्राखा / संद्राखा


सनादि प्रत्ययाः

उपसर्गाः