कृदन्तरूपाणि - सम् + द्राख् + यङ्लुक् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दाद्राखणम् / संदाद्राखणम्
अनीयर्
सन्दाद्राखणीयः / संदाद्राखणीयः - सन्दाद्राखणीया / संदाद्राखणीया
ण्वुल्
सन्दाद्राखकः / संदाद्राखकः - सन्दाद्राखिका / संदाद्राखिका
तुमुँन्
सन्दाद्राखितुम् / संदाद्राखितुम्
तव्य
सन्दाद्राखितव्यः / संदाद्राखितव्यः - सन्दाद्राखितव्या / संदाद्राखितव्या
तृच्
सन्दाद्राखिता / संदाद्राखिता - सन्दाद्राखित्री / संदाद्राखित्री
ल्यप्
सन्दाद्राख्य / संदाद्राख्य
क्तवतुँ
सन्दाद्राखितवान् / संदाद्राखितवान् - सन्दाद्राखितवती / संदाद्राखितवती
क्त
सन्दाद्राखितः / संदाद्राखितः - सन्दाद्राखिता / संदाद्राखिता
शतृँ
सन्दाद्राखन् / संदाद्राखन् - सन्दाद्राखती / संदाद्राखती
ण्यत्
सन्दाद्राख्यः / संदाद्राख्यः - सन्दाद्राख्या / संदाद्राख्या
अच्
सन्दाद्राखः / संदाद्राखः - सन्दाद्राखा - संदाद्राखा
घञ्
सन्दाद्राखः / संदाद्राखः
सन्दाद्राखा / संदाद्राखा


सनादि प्रत्ययाः

उपसर्गाः