कृदन्तरूपाणि - सम् + झॄ - झॄ वयोहानौ इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्झरणम् / संझरणम्
अनीयर्
सञ्झरणीयः / संझरणीयः - सञ्झरणीया / संझरणीया
ण्वुल्
सञ्झारकः / संझारकः - सञ्झारिका / संझारिका
तुमुँन्
सञ्झरीतुम् / संझरीतुम् / सञ्झरितुम् / संझरितुम्
तव्य
सञ्झरीतव्यः / संझरीतव्यः / सञ्झरितव्यः / संझरितव्यः - सञ्झरीतव्या / संझरीतव्या / सञ्झरितव्या / संझरितव्या
तृच्
सञ्झरीता / संझरीता / सञ्झरिता / संझरिता - सञ्झरीत्री / संझरीत्री / सञ्झरित्री / संझरित्री
ल्यप्
सञ्झीर्य / संझीर्य
क्तवतुँ
सञ्झीर्णवान् / संझीर्णवान् - सञ्झीर्णवती / संझीर्णवती
क्त
सञ्झीर्णः / संझीर्णः - सञ्झीर्णा / संझीर्णा
शतृँ
सञ्झृणन् / संझृणन् - सञ्झृणती / संझृणती
ण्यत्
सञ्झार्यः / संझार्यः - सञ्झार्या / संझार्या
अच्
सञ्झरः / संझरः - सञ्झरा - संझरा
अप्
सञ्झरः / संझरः
क्तिन्
सञ्झीर्णिः / संझीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः