कृदन्तरूपाणि - परा + झॄ - झॄ वयोहानौ इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराझरणम्
अनीयर्
पराझरणीयः - पराझरणीया
ण्वुल्
पराझारकः - पराझारिका
तुमुँन्
पराझरीतुम् / पराझरितुम्
तव्य
पराझरीतव्यः / पराझरितव्यः - पराझरीतव्या / पराझरितव्या
तृच्
पराझरीता / पराझरिता - पराझरीत्री / पराझरित्री
ल्यप्
पराझीर्य
क्तवतुँ
पराझीर्णवान् - पराझीर्णवती
क्त
पराझीर्णः - पराझीर्णा
शतृँ
पराझृणन् - पराझृणती
ण्यत्
पराझार्यः - पराझार्या
अच्
पराझरः - पराझरा
अप्
पराझरः
क्तिन्
पराझीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः