कृदन्तरूपाणि - अभि + झॄ - झॄ वयोहानौ इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिझरणम्
अनीयर्
अभिझरणीयः - अभिझरणीया
ण्वुल्
अभिझारकः - अभिझारिका
तुमुँन्
अभिझरीतुम् / अभिझरितुम्
तव्य
अभिझरीतव्यः / अभिझरितव्यः - अभिझरीतव्या / अभिझरितव्या
तृच्
अभिझरीता / अभिझरिता - अभिझरीत्री / अभिझरित्री
ल्यप्
अभिझीर्य
क्तवतुँ
अभिझीर्णवान् - अभिझीर्णवती
क्त
अभिझीर्णः - अभिझीर्णा
शतृँ
अभिझृणन् - अभिझृणती
ण्यत्
अभिझार्यः - अभिझार्या
अच्
अभिझरः - अभिझरा
अप्
अभिझरः
क्तिन्
अभिझीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः