कृदन्तरूपाणि - निर् + झॄ - झॄ वयोहानौ इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्झरणम्
अनीयर्
निर्झरणीयः - निर्झरणीया
ण्वुल्
निर्झारकः - निर्झारिका
तुमुँन्
निर्झरीतुम् / निर्झरितुम्
तव्य
निर्झरीतव्यः / निर्झरितव्यः - निर्झरीतव्या / निर्झरितव्या
तृच्
निर्झरीता / निर्झरिता - निर्झरीत्री / निर्झरित्री
ल्यप्
निर्झीर्य
क्तवतुँ
निर्झीर्णवान् - निर्झीर्णवती
क्त
निर्झीर्णः - निर्झीर्णा
शतृँ
निर्झृणन् - निर्झृणती
ण्यत्
निर्झार्यः - निर्झार्या
अच्
निर्झरः - निर्झरा
अप्
निर्झरः
क्तिन्
निर्झीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः