कृदन्तरूपाणि - सम् + घघ् + यङ्लुक् + सन् + णिच् - घघँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जाघघिषणम् / संजाघघिषणम्
अनीयर्
सञ्जाघघिषणीयः / संजाघघिषणीयः - सञ्जाघघिषणीया / संजाघघिषणीया
ण्वुल्
सञ्जाघघिषकः / संजाघघिषकः - सञ्जाघघिषिका / संजाघघिषिका
तुमुँन्
सञ्जाघघिषयितुम् / संजाघघिषयितुम्
तव्य
सञ्जाघघिषयितव्यः / संजाघघिषयितव्यः - सञ्जाघघिषयितव्या / संजाघघिषयितव्या
तृच्
सञ्जाघघिषयिता / संजाघघिषयिता - सञ्जाघघिषयित्री / संजाघघिषयित्री
ल्यप्
सञ्जाघघिषय्य / संजाघघिषय्य
क्तवतुँ
सञ्जाघघिषितवान् / संजाघघिषितवान् - सञ्जाघघिषितवती / संजाघघिषितवती
क्त
सञ्जाघघिषितः / संजाघघिषितः - सञ्जाघघिषिता / संजाघघिषिता
शतृँ
सञ्जाघघिषयन् / संजाघघिषयन् - सञ्जाघघिषयन्ती / संजाघघिषयन्ती
शानच्
सञ्जाघघिषयमाणः / संजाघघिषयमाणः - सञ्जाघघिषयमाणा / संजाघघिषयमाणा
यत्
सञ्जाघघिष्यः / संजाघघिष्यः - सञ्जाघघिष्या / संजाघघिष्या
अच्
सञ्जाघघिषः / संजाघघिषः - सञ्जाघघिषा - संजाघघिषा
घञ्
सञ्जाघघिषः / संजाघघिषः
सञ्जाघघिषा / संजाघघिषा


सनादि प्रत्ययाः

उपसर्गाः