कृदन्तरूपाणि - घघ् + यङ्लुक् + सन् + णिच् - घघँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाघघिषणम्
अनीयर्
जाघघिषणीयः - जाघघिषणीया
ण्वुल्
जाघघिषकः - जाघघिषिका
तुमुँन्
जाघघिषयितुम्
तव्य
जाघघिषयितव्यः - जाघघिषयितव्या
तृच्
जाघघिषयिता - जाघघिषयित्री
क्त्वा
जाघघिषयित्वा
क्तवतुँ
जाघघिषितवान् - जाघघिषितवती
क्त
जाघघिषितः - जाघघिषिता
शतृँ
जाघघिषयन् - जाघघिषयन्ती
शानच्
जाघघिषयमाणः - जाघघिषयमाणा
यत्
जाघघिष्यः - जाघघिष्या
अच्
जाघघिषः - जाघघिषा
घञ्
जाघघिषः
जाघघिषा


सनादि प्रत्ययाः

उपसर्गाः