कृदन्तरूपाणि - घघ् + सन् + णिच् - घघँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिघघिषणम्
अनीयर्
जिघघिषणीयः - जिघघिषणीया
ण्वुल्
जिघघिषकः - जिघघिषिका
तुमुँन्
जिघघिषयितुम्
तव्य
जिघघिषयितव्यः - जिघघिषयितव्या
तृच्
जिघघिषयिता - जिघघिषयित्री
क्त्वा
जिघघिषयित्वा
क्तवतुँ
जिघघिषितवान् - जिघघिषितवती
क्त
जिघघिषितः - जिघघिषिता
शतृँ
जिघघिषयन् - जिघघिषयन्ती
शानच्
जिघघिषयमाणः - जिघघिषयमाणा
यत्
जिघघिष्यः - जिघघिष्या
अच्
जिघघिषः - जिघघिषा
जिघघिषा


सनादि प्रत्ययाः

उपसर्गाः