कृदन्तरूपाणि - निर् + घघ् + सन् + णिच् - घघँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जिघघिषणम्
अनीयर्
निर्जिघघिषणीयः - निर्जिघघिषणीया
ण्वुल्
निर्जिघघिषकः - निर्जिघघिषिका
तुमुँन्
निर्जिघघिषयितुम्
तव्य
निर्जिघघिषयितव्यः - निर्जिघघिषयितव्या
तृच्
निर्जिघघिषयिता - निर्जिघघिषयित्री
ल्यप्
निर्जिघघिषय्य
क्तवतुँ
निर्जिघघिषितवान् - निर्जिघघिषितवती
क्त
निर्जिघघिषितः - निर्जिघघिषिता
शतृँ
निर्जिघघिषयन् - निर्जिघघिषयन्ती
शानच्
निर्जिघघिषयमाणः - निर्जिघघिषयमाणा
यत्
निर्जिघघिष्यः - निर्जिघघिष्या
अच्
निर्जिघघिषः - निर्जिघघिषा
निर्जिघघिषा


सनादि प्रत्ययाः

उपसर्गाः