कृदन्तरूपाणि - सम् + गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गाधनम् / संगाधनम्
अनीयर्
सङ्गाधनीयः / संगाधनीयः - सङ्गाधनीया / संगाधनीया
ण्वुल्
सङ्गाधकः / संगाधकः - सङ्गाधिका / संगाधिका
तुमुँन्
सङ्गाधितुम् / संगाधितुम्
तव्य
सङ्गाधितव्यः / संगाधितव्यः - सङ्गाधितव्या / संगाधितव्या
तृच्
सङ्गाधिता / संगाधिता - सङ्गाधित्री / संगाधित्री
ल्यप्
सङ्गाध्य / संगाध्य
क्तवतुँ
सङ्गाधितवान् / संगाधितवान् - सङ्गाधितवती / संगाधितवती
क्त
सङ्गाधितः / संगाधितः - सङ्गाधिता / संगाधिता
शानच्
सङ्गाधमानः / संगाधमानः - सङ्गाधमाना / संगाधमाना
ण्यत्
सङ्गाध्यः / संगाध्यः - सङ्गाध्या / संगाध्या
अच्
सङ्गाधः / संगाधः - सङ्गाधा - संगाधा
घञ्
सङ्गाधः / संगाधः
सङ्गाधा / संगाधा


सनादि प्रत्ययाः

उपसर्गाः