कृदन्तरूपाणि - अभि + गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगाधनम्
अनीयर्
अभिगाधनीयः - अभिगाधनीया
ण्वुल्
अभिगाधकः - अभिगाधिका
तुमुँन्
अभिगाधितुम्
तव्य
अभिगाधितव्यः - अभिगाधितव्या
तृच्
अभिगाधिता - अभिगाधित्री
ल्यप्
अभिगाध्य
क्तवतुँ
अभिगाधितवान् - अभिगाधितवती
क्त
अभिगाधितः - अभिगाधिता
शानच्
अभिगाधमानः - अभिगाधमाना
ण्यत्
अभिगाध्यः - अभिगाध्या
अच्
अभिगाधः - अभिगाधा
घञ्
अभिगाधः
अभिगाधा


सनादि प्रत्ययाः

उपसर्गाः