कृदन्तरूपाणि - नि + गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगाधनम्
अनीयर्
निगाधनीयः - निगाधनीया
ण्वुल्
निगाधकः - निगाधिका
तुमुँन्
निगाधितुम्
तव्य
निगाधितव्यः - निगाधितव्या
तृच्
निगाधिता - निगाधित्री
ल्यप्
निगाध्य
क्तवतुँ
निगाधितवान् - निगाधितवती
क्त
निगाधितः - निगाधिता
शानच्
निगाधमानः - निगाधमाना
ण्यत्
निगाध्यः - निगाध्या
अच्
निगाधः - निगाधा
घञ्
निगाधः
निगाधा


सनादि प्रत्ययाः

उपसर्गाः