कृदन्तरूपाणि - सम् + क्नस् - क्नसुँ ह्वरणदीप्त्योः मित् १९३९ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्नसनम् / संक्नसनम्
अनीयर्
सङ्क्नसनीयः / संक्नसनीयः - सङ्क्नसनीया / संक्नसनीया
ण्वुल्
सङ्क्नासकः / संक्नासकः - सङ्क्नासिका / संक्नासिका
तुमुँन्
सङ्क्नसितुम् / संक्नसितुम्
तव्य
सङ्क्नसितव्यः / संक्नसितव्यः - सङ्क्नसितव्या / संक्नसितव्या
तृच्
सङ्क्नसिता / संक्नसिता - सङ्क्नसित्री / संक्नसित्री
ल्यप्
सङ्क्नस्य / संक्नस्य
क्तवतुँ
सङ्क्नस्तवान् / संक्नस्तवान् - सङ्क्नस्तवती / संक्नस्तवती
क्त
सङ्क्नस्तः / संक्नस्तः - सङ्क्नस्ता / संक्नस्ता
शतृँ
सङ्क्नस्यन् / संक्नस्यन् - सङ्क्नस्यन्ती / संक्नस्यन्ती
ण्यत्
सङ्क्नास्यः / संक्नास्यः - सङ्क्नास्या / संक्नास्या
अच्
सङ्क्नसः / संक्नसः - सङ्क्नसा - संक्नसा
घञ्
सङ्क्नासः / संक्नासः
क्तिन्
सङ्क्नस्तिः / संक्नस्तिः


सनादि प्रत्ययाः

उपसर्गाः