कृदन्तरूपाणि - अभि + क्नस् - क्नसुँ ह्वरणदीप्त्योः मित् १९३९ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्नसनम्
अनीयर्
अभिक्नसनीयः - अभिक्नसनीया
ण्वुल्
अभिक्नासकः - अभिक्नासिका
तुमुँन्
अभिक्नसितुम्
तव्य
अभिक्नसितव्यः - अभिक्नसितव्या
तृच्
अभिक्नसिता - अभिक्नसित्री
ल्यप्
अभिक्नस्य
क्तवतुँ
अभिक्नस्तवान् - अभिक्नस्तवती
क्त
अभिक्नस्तः - अभिक्नस्ता
शतृँ
अभिक्नस्यन् - अभिक्नस्यन्ती
ण्यत्
अभिक्नास्यः - अभिक्नास्या
अच्
अभिक्नसः - अभिक्नसा
घञ्
अभिक्नासः
क्तिन्
अभिक्नस्तिः


सनादि प्रत्ययाः

उपसर्गाः