कृदन्तरूपाणि - परि + क्नस् - क्नसुँ ह्वरणदीप्त्योः मित् १९३९ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्नसनम्
अनीयर्
परिक्नसनीयः - परिक्नसनीया
ण्वुल्
परिक्नासकः - परिक्नासिका
तुमुँन्
परिक्नसितुम्
तव्य
परिक्नसितव्यः - परिक्नसितव्या
तृच्
परिक्नसिता - परिक्नसित्री
ल्यप्
परिक्नस्य
क्तवतुँ
परिक्नस्तवान् - परिक्नस्तवती
क्त
परिक्नस्तः - परिक्नस्ता
शतृँ
परिक्नस्यन् - परिक्नस्यन्ती
ण्यत्
परिक्नास्यः - परिक्नास्या
अच्
परिक्नसः - परिक्नसा
घञ्
परिक्नासः
क्तिन्
परिक्नस्तिः


सनादि प्रत्ययाः

उपसर्गाः