कृदन्तरूपाणि - परा + क्नस् - क्नसुँ ह्वरणदीप्त्योः मित् १९३९ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्नसनम्
अनीयर्
पराक्नसनीयः - पराक्नसनीया
ण्वुल्
पराक्नासकः - पराक्नासिका
तुमुँन्
पराक्नसितुम्
तव्य
पराक्नसितव्यः - पराक्नसितव्या
तृच्
पराक्नसिता - पराक्नसित्री
ल्यप्
पराक्नस्य
क्तवतुँ
पराक्नस्तवान् - पराक्नस्तवती
क्त
पराक्नस्तः - पराक्नस्ता
शतृँ
पराक्नस्यन् - पराक्नस्यन्ती
ण्यत्
पराक्नास्यः - पराक्नास्या
अच्
पराक्नसः - पराक्नसा
घञ्
पराक्नासः
क्तिन्
पराक्नस्तिः


सनादि प्रत्ययाः

उपसर्गाः