कृदन्तरूपाणि - सम् + कूर्द् + यङ्लुक् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चोकूर्दनम् / संचोकूर्दनम्
अनीयर्
सञ्चोकूर्दनीयः / संचोकूर्दनीयः - सञ्चोकूर्दनीया / संचोकूर्दनीया
ण्वुल्
सञ्चोकूर्दकः / संचोकूर्दकः - सञ्चोकूर्दिका / संचोकूर्दिका
तुमुँन्
सञ्चोकूर्दितुम् / संचोकूर्दितुम्
तव्य
सञ्चोकूर्दितव्यः / संचोकूर्दितव्यः - सञ्चोकूर्दितव्या / संचोकूर्दितव्या
तृच्
सञ्चोकूर्दिता / संचोकूर्दिता - सञ्चोकूर्दित्री / संचोकूर्दित्री
ल्यप्
सञ्चोकूर्द्य / संचोकूर्द्य
क्तवतुँ
सञ्चोकूर्दितवान् / संचोकूर्दितवान् - सञ्चोकूर्दितवती / संचोकूर्दितवती
क्त
सञ्चोकूर्दितः / संचोकूर्दितः - सञ्चोकूर्दिता / संचोकूर्दिता
शतृँ
सञ्चोकूर्दन् / संचोकूर्दन् - सञ्चोकूर्दती / संचोकूर्दती
ण्यत्
सञ्चोकूर्द्यः / संचोकूर्द्यः - सञ्चोकूर्द्या / संचोकूर्द्या
अच्
सञ्चोकूर्दः / संचोकूर्दः - सञ्चोकूर्दा - संचोकूर्दा
घञ्
सञ्चोकूर्दः / संचोकूर्दः
सञ्चोकूर्दा / संचोकूर्दा


सनादि प्रत्ययाः

उपसर्गाः