कृदन्तरूपाणि - सम् + कूर्द् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कूर्दनम् / संकूर्दनम्
अनीयर्
सङ्कूर्दनीयः / संकूर्दनीयः - सङ्कूर्दनीया / संकूर्दनीया
ण्वुल्
सङ्कूर्दकः / संकूर्दकः - सङ्कूर्दिका / संकूर्दिका
तुमुँन्
सङ्कूर्दितुम् / संकूर्दितुम्
तव्य
सङ्कूर्दितव्यः / संकूर्दितव्यः - सङ्कूर्दितव्या / संकूर्दितव्या
तृच्
सङ्कूर्दिता / संकूर्दिता - सङ्कूर्दित्री / संकूर्दित्री
ल्यप्
सङ्कूर्द्य / संकूर्द्य
क्तवतुँ
सङ्कूर्दितवान् / संकूर्दितवान् - सङ्कूर्दितवती / संकूर्दितवती
क्त
सङ्कूर्दितः / संकूर्दितः - सङ्कूर्दिता / संकूर्दिता
शानच्
सङ्कूर्दमानः / संकूर्दमानः - सङ्कूर्दमाना / संकूर्दमाना
ण्यत्
सङ्कूर्द्यः / संकूर्द्यः - सङ्कूर्द्या / संकूर्द्या
अच्
सङ्कूर्दः / संकूर्दः - सङ्कूर्दा - संकूर्दा
घञ्
सङ्कूर्दः / संकूर्दः
सङ्कूर्दा / संकूर्दा


सनादि प्रत्ययाः

उपसर्गाः