कृदन्तरूपाणि - अभि + कूर्द् + यङ्लुक् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचोकूर्दनम्
अनीयर्
अभिचोकूर्दनीयः - अभिचोकूर्दनीया
ण्वुल्
अभिचोकूर्दकः - अभिचोकूर्दिका
तुमुँन्
अभिचोकूर्दितुम्
तव्य
अभिचोकूर्दितव्यः - अभिचोकूर्दितव्या
तृच्
अभिचोकूर्दिता - अभिचोकूर्दित्री
ल्यप्
अभिचोकूर्द्य
क्तवतुँ
अभिचोकूर्दितवान् - अभिचोकूर्दितवती
क्त
अभिचोकूर्दितः - अभिचोकूर्दिता
शतृँ
अभिचोकूर्दन् - अभिचोकूर्दती
ण्यत्
अभिचोकूर्द्यः - अभिचोकूर्द्या
अच्
अभिचोकूर्दः - अभिचोकूर्दा
घञ्
अभिचोकूर्दः
अभिचोकूर्दा


सनादि प्रत्ययाः

उपसर्गाः