कृदन्तरूपाणि - दुर् + कूर्द् + यङ्लुक् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चोकूर्दनम्
अनीयर्
दुश्चोकूर्दनीयः - दुश्चोकूर्दनीया
ण्वुल्
दुश्चोकूर्दकः - दुश्चोकूर्दिका
तुमुँन्
दुश्चोकूर्दितुम्
तव्य
दुश्चोकूर्दितव्यः - दुश्चोकूर्दितव्या
तृच्
दुश्चोकूर्दिता - दुश्चोकूर्दित्री
ल्यप्
दुश्चोकूर्द्य
क्तवतुँ
दुश्चोकूर्दितवान् - दुश्चोकूर्दितवती
क्त
दुश्चोकूर्दितः - दुश्चोकूर्दिता
शतृँ
दुश्चोकूर्दन् - दुश्चोकूर्दती
ण्यत्
दुश्चोकूर्द्यः - दुश्चोकूर्द्या
अच्
दुश्चोकूर्दः - दुश्चोकूर्दा
घञ्
दुश्चोकूर्दः
दुश्चोकूर्दा


सनादि प्रत्ययाः

उपसर्गाः