कृदन्तरूपाणि - अभि + कूर्द् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकूर्दनम्
अनीयर्
अभिकूर्दनीयः - अभिकूर्दनीया
ण्वुल्
अभिकूर्दकः - अभिकूर्दिका
तुमुँन्
अभिकूर्दितुम्
तव्य
अभिकूर्दितव्यः - अभिकूर्दितव्या
तृच्
अभिकूर्दिता - अभिकूर्दित्री
ल्यप्
अभिकूर्द्य
क्तवतुँ
अभिकूर्दितवान् - अभिकूर्दितवती
क्त
अभिकूर्दितः - अभिकूर्दिता
शानच्
अभिकूर्दमानः - अभिकूर्दमाना
ण्यत्
अभिकूर्द्यः - अभिकूर्द्या
अच्
अभिकूर्दः - अभिकूर्दा
घञ्
अभिकूर्दः
अभिकूर्दा


सनादि प्रत्ययाः

उपसर्गाः