कृदन्तरूपाणि - सम् + इ + णिच् - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समध्यापनम्
अनीयर्
समध्यापनीयः - समध्यापनीया
ण्वुल्
समध्यापकः - समध्यापिका
तुमुँन्
समध्यापयितुम्
तव्य
समध्यापयितव्यः - समध्यापयितव्या
तृच्
समध्यापयिता - समध्यापयित्री
ल्यप्
समध्याप्य
क्तवतुँ
समध्यापितवान् - समध्यापितवती
क्त
समध्यापितः - समध्यापिता
शतृँ
समध्यापयन् - समध्यापयन्ती
यत्
समध्याप्यः - समध्याप्या
अच्
समध्यापः - समध्यापा
युच्
समध्यापना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः