कृदन्तरूपाणि - इ + णिच् - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यापनम्
अनीयर्
अध्यापनीयः - अध्यापनीया
ण्वुल्
अध्यापकः - अध्यापिका
तुमुँन्
अध्यापयितुम्
तव्य
अध्यापयितव्यः - अध्यापयितव्या
तृच्
अध्यापयिता - अध्यापयित्री
क्त्वा
अध्याप्य
क्तवतुँ
अध्यापितवान् - अध्यापितवती
क्त
अध्यापितः - अध्यापिता
शतृँ
अध्यापयन् - अध्यापयन्ती
यत्
अध्याप्यः - अध्याप्या
अच्
अध्यापः - अध्यापा
युच्
अध्यापना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः