कृदन्तरूपाणि - सम् + इ + सन् - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समधिजिगमिषणम्
अनीयर्
समधिजिगमिषणीयः - समधिजिगमिषणीया
ण्वुल्
समधिजिगमिषकः - समधिजिगमिषिका
तुमुँन्
समधिजिगमिषितुम्
तव्य
समधिजिगमिषितव्यः - समधिजिगमिषितव्या
तृच्
समधिजिगमिषिता - समधिजिगमिषित्री
ल्यप्
समधिजिगमिष्य
क्तवतुँ
समधिजिगमिषितवान् - समधिजिगमिषितवती
क्त
समधिजिगमिषितः - समधिजिगमिषिता
शानच्
समधिजिगांसमानः - समधिजिगांसमाना
यत्
समधिजिगमिष्यः - समधिजिगमिष्या
अच्
समधिजिगमिषः - समधिजिगमिषा
घञ्
समधिजिगमिषः
समधिजिगमिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः