कृदन्तरूपाणि - सत्र - सत्र सन्तानक्रियायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सत्रणम्
अनीयर्
सत्रणीयः - सत्रणीया
ण्वुल्
सत्रकः - सत्रिका
तुमुँन्
सत्रयितुम्
तव्य
सत्रयितव्यः - सत्रयितव्या
तृच्
सत्रयिता - सत्रयित्री
क्त्वा
सत्रयित्वा
क्तवतुँ
सत्रितवान् - सत्रितवती
क्त
सत्रितः - सत्रिता
शानच्
सत्रयमाणः - सत्रयमाणा
यत्
सत्र्यः - सत्र्या
अच्
सत्रः - सत्रा
युच्
सत्रणा


सनादि प्रत्ययाः

उपसर्गाः