कृदन्तरूपाणि - प्रति + सत्र - सत्र सन्तानक्रियायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसत्रणम्
अनीयर्
प्रतिसत्रणीयः - प्रतिसत्रणीया
ण्वुल्
प्रतिसत्रकः - प्रतिसत्रिका
तुमुँन्
प्रतिसत्रयितुम्
तव्य
प्रतिसत्रयितव्यः - प्रतिसत्रयितव्या
तृच्
प्रतिसत्रयिता - प्रतिसत्रयित्री
ल्यप्
प्रतिसत्र्य
क्तवतुँ
प्रतिसत्रितवान् - प्रतिसत्रितवती
क्त
प्रतिसत्रितः - प्रतिसत्रिता
शानच्
प्रतिसत्रयमाणः - प्रतिसत्रयमाणा
यत्
प्रतिसत्र्यः - प्रतिसत्र्या
अच्
प्रतिसत्रः - प्रतिसत्रा
युच्
प्रतिसत्रणा


सनादि प्रत्ययाः

उपसर्गाः