कृदन्तरूपाणि - निर् + सत्र - सत्र सन्तानक्रियायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसत्रणम् / निस्सत्रणम्
अनीयर्
निःसत्रणीयः / निस्सत्रणीयः - निःसत्रणीया / निस्सत्रणीया
ण्वुल्
निःसत्रकः / निस्सत्रकः - निःसत्रिका / निस्सत्रिका
तुमुँन्
निःसत्रयितुम् / निस्सत्रयितुम्
तव्य
निःसत्रयितव्यः / निस्सत्रयितव्यः - निःसत्रयितव्या / निस्सत्रयितव्या
तृच्
निःसत्रयिता / निस्सत्रयिता - निःसत्रयित्री / निस्सत्रयित्री
ल्यप्
निःसत्र्य / निस्सत्र्य
क्तवतुँ
निःसत्रितवान् / निस्सत्रितवान् - निःसत्रितवती / निस्सत्रितवती
क्त
निःसत्रितः / निस्सत्रितः - निःसत्रिता / निस्सत्रिता
शानच्
निःसत्रयमाणः / निस्सत्रयमाणः - निःसत्रयमाणा / निस्सत्रयमाणा
यत्
निःसत्र्यः / निस्सत्र्यः - निःसत्र्या / निस्सत्र्या
अच्
निःसत्रः / निस्सत्रः - निःसत्रा - निस्सत्रा
युच्
निःसत्रणा / निस्सत्रणा


सनादि प्रत्ययाः

उपसर्गाः