कृदन्तरूपाणि - अभि + सत्र - सत्र सन्तानक्रियायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसत्रणम्
अनीयर्
अभिसत्रणीयः - अभिसत्रणीया
ण्वुल्
अभिसत्रकः - अभिसत्रिका
तुमुँन्
अभिसत्रयितुम्
तव्य
अभिसत्रयितव्यः - अभिसत्रयितव्या
तृच्
अभिसत्रयिता - अभिसत्रयित्री
ल्यप्
अभिसत्र्य
क्तवतुँ
अभिसत्रितवान् - अभिसत्रितवती
क्त
अभिसत्रितः - अभिसत्रिता
शानच्
अभिसत्रयमाणः - अभिसत्रयमाणा
यत्
अभिसत्र्यः - अभिसत्र्या
अच्
अभिसत्रः - अभिसत्रा
युच्
अभिसत्रणा


सनादि प्रत्ययाः

उपसर्गाः