कृदन्तरूपाणि - श्वञ्च् + सन् + णिच् - श्वचिँ गतौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वञ्चिषणम्
अनीयर्
शिश्वञ्चिषणीयः - शिश्वञ्चिषणीया
ण्वुल्
शिश्वञ्चिषकः - शिश्वञ्चिषिका
तुमुँन्
शिश्वञ्चिषयितुम्
तव्य
शिश्वञ्चिषयितव्यः - शिश्वञ्चिषयितव्या
तृच्
शिश्वञ्चिषयिता - शिश्वञ्चिषयित्री
क्त्वा
शिश्वञ्चिषयित्वा
क्तवतुँ
शिश्वञ्चिषितवान् - शिश्वञ्चिषितवती
क्त
शिश्वञ्चिषितः - शिश्वञ्चिषिता
शतृँ
शिश्वञ्चिषयन् - शिश्वञ्चिषयन्ती
शानच्
शिश्वञ्चिषयमाणः - शिश्वञ्चिषयमाणा
यत्
शिश्वञ्चिष्यः - शिश्वञ्चिष्या
अच्
शिश्वञ्चिषः - शिश्वञ्चिषा
शिश्वञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः