कृदन्तरूपाणि - शृध् + सन् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशृत्सनम्
अनीयर्
शिशृत्सनीयः - शिशृत्सनीया
ण्वुल्
शिशृत्सकः - शिशृत्सिका
तुमुँन्
शिशृत्सितुम्
तव्य
शिशृत्सितव्यः - शिशृत्सितव्या
तृच्
शिशृत्सिता - शिशृत्सित्री
क्त्वा
शिशृत्सित्वा
क्तवतुँ
शिशृत्सितवान् - शिशृत्सितवती
क्त
शिशृत्सितः - शिशृत्सिता
शतृँ
शिशृत्सन् - शिशृत्सन्ती
शानच्
शिशर्धिषमाणः - शिशर्धिषमाणा
यत्
शिशृत्स्यः - शिशृत्स्या
अच्
शिशृत्सः - शिशृत्सा
घञ्
शिशृत्सः
शिशृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः